||Sundarakanda||

|| Sarga 67 ||

|| Meanings and Summary in English ||

Sanskrit Text in Telugu , Kannada, Gujarati, Devanagari, English

|| om tat sat||

Sundarakanda

Sarga 67


Responding to Rama's query about "मधुरा मधुरालापा", his sweet wife who speaks sweet words, who is in confinement under the guard of Rakshasa women, Hanuma, the "सीतावृत्तांतकोविदः",  the expert on Sita's story, tells Rama, " From the detailed briefing given by me,  know that Sita is fine and safe".


Then Hanuma elaborates the story related by Sita, the story of the crow in Chitrakoota. He repeats all the queries of Sita. He repeats the assurances he has given to Sita. That is the story of this Sarga.


Now we go through the Slokas of Sarga 67 with meanings.


||Sloka 67.01||


एवमुक्तस्तु हनुमान् राघवेण महात्मना |

सीताया भाषितं सर्वं न्यवेदयत राघवे ||67.01||


स॥ महात्मना राघवेण  एवं उक्तः तु  हनुमान् सीताया भाषितं सर्वं न्यवेदयत॥


॥Sloka meanings||


महात्मना राघवेण  एवं उक्तः तु - thus asked by Raghava

सीताया भाषितं सर्वं- all that was spoken by Sita 

हनुमान् न्यवेदयत - Hanuman narrated अंता निवेदिंचॆनु


॥Sloka summary||


Thus asked by Raghava, Hanuman narrated everything that was said by Sita.||67.01||


||Sloka 67.02||


इदमुक्तवती देवी जानकी पुरुषर्षभ |

पूर्ववृत्त मभिज्ञानं चित्रकूटे यथातथम् ||67.02||


स॥ पुरुषर्षभ देवी जानकी चित्रकूटे पूर्व वृत्तं  अभिज्ञानं इदं उक्तवती यथा तथम्॥


॥Sloka meanings||


पुरुषर्षभ देवी जानकी   - 

o bull among men,  divine Janaki

चित्रकूटे पूर्व वृत्तं - 

incident of the past at Chitrakuta  

इदं अभिज्ञानं यथा तथम् अभिज्ञानं उक्तवती  - 

related this token of remembrance  as it is 


||Sloka summary||


'Oh Bull among men ! Divine Janaki related  an incident of the past that occurred on the Chitrakuta as it is, as a token of remembrance'. ||67.02||


||Sloka 67.03||


सुखसुप्ता त्वया सार्थं जानकी पूर्वमुत्थिता |

वायसः सहसोत्पत्य विददार स्तनांतरे ||67.03||


स॥ त्वया सार्थं सुखसुप्ता जानकी पूर्वं उत्थिता वायसः सहसा उत्पत्य स्तनांतरे विददार॥


॥Sloka meanings||


त्वया सार्थं सुखसुप्ता जानकी - 

when she was lying down along with you

पूर्वं उत्थिता - 

woke up early 

वायसः सहसा उत्पत्य - 

a crow came swiftly

 स्तनांतरे विददार - 

scratched between  her breasts.


||Sloka summary||


' Earlier  when she was lying down along with you, she woke up early . A crow came swiftly and scratched between  her breasts.'||67.03||


||Sloka 67.04||


पर्यायेण च सुप्तत्वं देव्यंके भरताग्रज |

पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ||67.04||


स॥ भरताग्रज त्वं पर्यायेण देव्यंके सुप्तः सः पक्षी पुनश्च देव्याः व्यथाम् जनयति किल ||


||Sloka meanings||


भरताग्रज त्वं पर्यायेण - 

o elder one of Bharat, you again 

देव्यंके सुप्तः  - slept in her lap

सः पक्षी पुनश्च - that bird again   

देव्याः व्यथाम् जनयति किल- 

started hurting the lady


||Sloka summary||


'Then Rama you again slept in her lap. The bird again started hurting her.' ||67.04||


||Sloka 67.05||


पुनः पुनरुपागम्य विददार भृशं किल |

ततस्त्वं बोधितस्तस्याः शोणितेन समुत्क्षितः ||67.05||


स॥ पुनः पुनः उपागम्य भृशं विददार किल | ततः त्वं तस्याः शोणितेन समुक्षितः बोधितः किल॥


॥Sloka meanings||


पुनः पुनः उपागम्य - (that bird) coming again and again  

भृशं विददार किल -  hurt (her) violently 

ततः तस्याः शोणितेन समुक्षितः - then being wetted by her blood

त्वं बोधितः किल- you woke up


||Sloka summary||


The bird again started hurting the divine lady. Again and again the crow came and scratched her. Then being wetted by her blood, you woke up'. ||67.05||


||Sloka 67.06||


वायसेव च ते नैव सततं बाध्यमानया |

बोधितः किल देव्या त्वं सुखसुप्तः परंतप ||67.06||


स॥ परन्तप तेन वायसेनैव सततं बाध्यमानया देव्या सुखसुप्तः त्वं बोधितः किल॥


॥Sloka meanings||


परन्तप  - o scorcher of enemies

तेन वायसेनैव सततं बाध्यमानया  - 

troubled by the crow repeatedly

सुखसुप्तः त्वं -

 to you sleeping happily  

देव्या बोधितः किल - 

the divine lady informed 


||Sloka summary||


' Oh Scorcher of enemies ! Troubled by the crow repeatedly , the divine lady woke you and informed you.’ ||67.06|| 


||Sloka 67.07||


तां तु दृष्ट्वा महाबाहो दारितां च स्तनांतरम् |

अशी विष इव क्रुद्धो निश्वसन् अभ्यभाषथाः ||67.07||


स॥ महाबाहो स्तनान्तरे दारिताम्  ताम् दृष्ट्वा कृद्धः आशीविषैव निःश्वसन् अभ्यभाषथाः॥


॥Sloka meanings||


महाबाहो - o strong armed one 

स्तनान्तरे दारिताम्  ताम् दृष्ट्वा - 

seeing her who was scratched on her breasts

कृद्धः आशीविषैव निःश्वसन् - furious like a hissing serpent

अभ्यभाषथाः- you said this 


||Sloka summary||


’Oh Strong armed one, seeing her scratched on her breasts, furious like a hissing serpent you said this’. ||67.07|| 


||Sloka 67.08||


नखाग्रैः केन  ते भीरु दारितं तु स्तनांतरम् |

कः क्रीडति सरोषेण पंचवक्त्रेण भोगिना ||67.08||


स॥ भीरु ते स्तनांतरं केन नखाग्रैः दारितं। सरोषेन पंचवक्त्रेण भोगिना कः क्रीडति॥


॥Sloka meanings||


भीरु ते केन दारितं  - 

o timid one who scratched 

नखाग्रैः स्तनांतरं  - 

between the breast with the tip of their nails 

सरोषेन पंचवक्त्रेण भोगिना - 

with the enraged five hooded serpent  

कः क्रीडति - who is sporting


||Sloka summary||


"Oh Timid one ! Who scratched on your breasts with the tip of their nails? Who is sporting with an enraged five hooded serpent ?’ ||67.08||


||Sloka 67.09||


निरीक्षमाणः सहसा वायसं समवैक्षथाः |

नखैः सरुधिरैः तीक्ष्णैः तामेवाभिमुखं स्थितम् ||67.09||


स॥ निरीक्षमाणः  सरुधिरैः तीक्षणैः नखैः तामेव अभिमुखं वायसं सहसा समवैक्षत॥


॥Sloka meanings||


निरीक्षमाणः  - seeing all around

सरुधिरैः तीक्षणैः नखैः - with blood on its sharp nails

तामेव अभिमुखं वायसं - crow standing in front of her

सहसा समवैक्षत - saw immediately 


||Sloka summary||


" Seeing all around, you saw immediately the crow with blood on its sharp nails standing in front of her.’ ||67.09|| 


||Sloka 67.10||


सुतः किल स शक्रस्य वायसः पततां वरः |

धरांतरचरश्शीघ्रं पवनस्य गतौ समः ||67.10||


स॥ पतताम् वरः सः वायसः शक्रस्य पुत्रः। धरांतरचरश्शीघ्रं किल | शीघ्रं गतौ पवनस्य समः॥


॥Sloka meanings||


पतताम् वरः - 

foremost among birds 

सः वायसः शक्रस्य पुत्रः - 

that crow is the son of Indra

धरांतरचरश्शीघ्रं किल  - 

moving about all over the earth

शीघ्रं गतौ पवनस्य समः - 

in speed he is equal to Vayu


||Sloka summary||


’Foremost among birds, the crow is the son of Indra, moving about all over the earth. In speed he is equal to Vayu’. ||67.10||


||Sloka 67.11||


ततस्तस्मिन् महाबाहो कोप संवर्तितेक्षणः |

वायसे त्वं कृथाः क्रूरां मतिं मतिमतांवर ||67.11||


स॥ महाबाहो मतिमतां वर कोपसंवर्तितेक्षणः ततः तस्मिन् वायसे क्रूरां मतिं कृथाः॥


॥Sloka meanings||


महाबाहो मतिमतां वर - 

o strong armed one, revered among the wise

कोपसंवर्तितेक्षणः ततः - 

the with anger in sparkling in your eyes 

तस्मिन् वायसे क्रूरां मतिं कृथाः - 

you made up your mind about the crow


||Sloka summary||


"Oh Strong armed one, revered among the wise, with anger in your eyes you made up your mind about the crow.’ ||67.11||  


||Sloka 67.12||


सदर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः |

प्रदीप्त इव कालाग्निः जज्वालाभिमुखः खगम् ||67.12||


स॥ सः संस्तरात् दर्भं गृह्य ब्राह्मेण अस्त्रेण योजयत्। सः दीप्तः कालाग्निः इव द्वैजं अभिमुखः जज्वाल॥



॥Sloka meanings||


सः संस्तरात् दर्भं गृह्य - 

taking a blade of grass from the mat

 ब्राह्मेण अस्त्रेण योजयत्  - 

invoked it with Brahma's powers

दीप्तः कालाग्निः इव - 

 blazing like the fire at the time of dissolution  

सः द्वैजं अभिमुखः जज्वाल - 

it hurtled towards the bird


||Sloka summary||


Taking a blade of grass from the mat , you invoked it with Brahma's powers. Then blazing like the fire at the time of dissolution, it hurtled towards the bird.’ ||67.12||


||Sloka 67.13||


क्षिप्तवां स्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति |

ततस्तु वायसं दीप्तः सदर्भोऽनुजगाम ह ||67.13||


स॥ त्वं प्रदीप्तं तं दर्भं वायसं प्रति क्षिप्तवान् | ततः स दर्भः दीप्तः वायसं प्रति अनुजगाम ह॥


॥Sloka meanings||


 प्रदीप्तं तं दर्भं - the blazing blade of grass 

त्वं  वायसं प्रति क्षिप्तवान् -  you hurled on the crow

ततः स दर्भः दीप्तः - then the blazing blade of grass 

वायसं प्रति अनुजगाम ह - followed the crow


||Sloka summary||


’You hurled the blazing blade of grass on the crow. Then the blazing blade of grass followed the crow’. ||67.13||


||Sloka 67.14||


स पित्रा च परित्यक्तैः सुरैश्च समहर्षिभिः |

त्रीन् लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ||67.14||


स॥ सः पित्रा  समहर्षिभिः सुरैश्च परित्यक्तः त्रीन् लोकान् संपरिक्रम्य त्रातारं न अधिगच्छति॥ 


॥Sloka meanings||


सः पित्रा परित्यक्तः - 

abandoned by his father 

समहर्षिभिः सुरैश्च  - 

also by the great seers as well as  Suras

 त्रीन् लोकान् संपरिक्रम्य - 

having gone around the three worlds 

त्रातारं न अधिगच्छति- 

could not find a savior.


||Sloka summary||


' Abandoned by his father, the great seers as well as  Suras  and having gone around the three worlds he could not find a savior.’ ||67.14||


||Sloka 67.15||


पुनरेवागतस्त्रस्तः त्वत्सकाश मरिंदम |

स तं निपतितं भूमौ शरण्यः शरणागतम् ||67.15||

वधार्हमपि काकुत्स्थ कृपया पर्यपालयः |


स॥ अरिन्दम त्रस्तः पुनरेव त्वत् सकाशं आगतः शरण्यः |सः काकुत्स्थः शरणागतं भूमौ  निपतितां तं वधार्हं अपि कृपया पर्यपालयः॥


॥Sloka meanings||


अरिन्दम पुनरेव - o destroyer of enemies,  again

त्रस्तः त्वत् सकाशं आगतः शरण्यः - 

(crow) came back trembling  to you for protection 

शरणागतं भूमौ  निपतितां तं - 

the one fallen on the ground seeking protection

वधार्हं अपि - though deserving to be killed  

सः काकुत्स्थः कृपया पर्यपालयः - 

that scion of Kakutstha, saved that one with kindness


||Sloka summary||


'Oh destroyer of enemies, that crow came back trembling  to you for protection and fallen on the ground seeking protection. Then the Kakutstha with kindness saved the one who deserved to be killed.' ||67.15||



||Sloka 67.16||


मोघमस्त्रं न शक्यं  तु कर्तु मित्येव राघव ||67.16||

भवांस्तस्याक्षि काकस्य हिनस्तिस्म स दक्षिणम् |


स॥ राघव अस्त्रं मोघं कर्तुं न शक्यं  इत्येव भवान् तस्य काकस्य दक्षिणं अक्षि हिनस्ति स्म॥


Rama Tika says - मोघमिति। अस्त्रं मोघं सर्वथा विफलम् कर्तुं न शक्यं इति हेतोरेव दक्षिणमक्षि भवान् हिनस्ति।


॥Sloka meanings||


राघव अस्त्रं मोघं कर्तुं न शक्यं  - 

Raghava, not being possible to disable the divine weapon

इत्येव भवान् - 

hence you 

तस्य काकस्य दक्षिणं अक्षि-

the right eye of the crow 

 हिनस्ति स्म - 

separated it seems 


||Sloka summary||


' Raghava ! It was not possible to withdraw the divine weapon. So you struck the right eye of the crow instead.’ ||67.16||


||Sloka 67.17||


रामं त्वां स नमस्कृत्य राज्ञे दशरथाय च ||67.17||

विसृष्टस्तु तदा काकः  प्रतिपेदे स्वमालयम् |


स॥ राम तदा सः काकः विसृष्टः त्वाम् राज्ञे दशरथाय च नमस्कृत्य स्वं आलयं प्रतिपेदे॥


Rama Tika says - दशरथं नमस्कृत्य अनेन  पलायन समये दशरथोपदेसेनैव रामशरणमागतं इति ध्वनितम्। एतेन तस्मिन्  काले आकेटाजन्यतमनिमित्तेन तस्य त्रिलोकीमध्ये आगमो जात इति ध्वनितं |


||Sloka meanings||


राम - o Rama

तदा सः काकः विसृष्टः - then the crow thus saved 

त्वाम् राज्ञे दशरथाय च नमस्कृत्य- 

offered salutations to you and Dasaratha a

स्वं आलयं प्रतिपेदे - went back to its abode


||Sloka summary||


’Rama! Then the crow thus saved offered salutations to you and Dasaratha and went back to its abode '.||67.17||


||Sloka 67.18||


एवमस्त्र विदां श्रेष्ठः सत्त्ववान्  शीलवानपि ||67.18||

किमर्थमस्त्रं रक्षस्सु न योजयति राघवः |


स॥ शीलवान् अपि राघव एवं अस्त्रविदाम् श्रेष्ठः सत्यवान्  बलवान् अपि रक्षस्सु अस्त्रं  किमर्थं न योजयति॥


॥Sloka meanings||


शीलवान् अपि राघव - 

o Raghava, being of good conduct 

एवं अस्त्रविदाम् श्रेष्ठः - 

the foremost among wielders of weapons,

सत्यवान्  बलवान् अपि -

truthful and powerful too

रक्षस्सु अस्त्रं  किमर्थं न योजयति - 

why is he not using weapons against the Rakshasas? 


||Sloka summary||


' Oh Raghava ! That way being of good conduct, the foremost among wielders of weapons, truthful and powerful , why is he a not using weapons against the Rakshasas.’ ||67.18||


||Sloka 67.19||


न नागा नापि गंधर्वा ना सुरा न मरुद्गणाः ||67.19||

न च सर्वे रणे शक्ता रामं प्रति समासितुम् |


स॥ रणे रामं प्रति समासितुं नागाः न सुराः न मरुद्गणाः न गंधर्वाः न ||


||Sloka meanings||


रणे रामं प्रति समासितुं शक्ता - 

capable to face Rama in battle    

  नागाः न सुराः - 

not possible for Nagas, or  Suras

न मरुद्गणाः न गंधर्वाः  - 

not for Marut ganas , not for Gandharvas 


||Sloka summary||


It is not possible for Nagas, Gandharvas, Suras , Marut ganas, or anybody else to face Rama in a battle'. ||67.19||



||Sloka 67.20||


तस्य वीर्यवतः कश्चित् यद्यस्ति मयि संभ्रमः ||67.20||

क्षिप्रं सुनुशितैर्बाणैः हन्यतां युधिरावणः |


स॥ वीर्यवतः तस्य मयि संभ्रमः अस्ति यदि सुनिशितैः बाणैः रावणः क्षिप्रं युधि हन्यताम्॥


॥Sloka meanings||


वीर्यवतः तस्य - 

for that very valiant one 

मयि संभ्रमः अस्ति यदि -  

if he has  any concern for me 

सुनिशितैः बाणैः  - 

with sharp arrows 

क्षिप्रं युधि रावणः हन्यताम् - 

certainly slay Ravana in the battle


||Sloka summary||


' For that  Very valiant one If he has  any concern for me you will certainly slay Ravana with sharp arrows in the battle immediately.’ ||67.20|| 


||Sloka 67.21||


भ्रातु रादेश माज्ञाय लक्ष्मणो वा परंतपः ||67.21||

स किमर्थं नरवरो न मां रक्षति राघवः |


स॥ परन्तपः नरवरः राघवः वा भ्रातुः आदेशं आज्ञाय मां किमर्थम् न रक्षति॥


॥Sloka meanings||


परन्तपः नरवरः राघवः - 

o Rama, scorcher of enemies, best among  

वा भ्रातुः आदेशं आज्ञाय - 

or (even Lakshmana) with the orders of his brother

मां किमर्थम् न रक्षति - 

why are they not protecting me?'


||Sloka summary||


Oh Scorcher of enemies ! The best of men Rama or even Lakshmana with the orders of his brother , why are they not protecting me?' ||67.21|| 


||Sloka 67.22||


शक्तौतौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ||67.22||

सुराणामपि दुर्दर्षौ किमर्थं मामुपेक्षतः |


स॥  वाय्वग्नि समतेजसः शक्तौ पुरुषव्याघ्रौ तौ सुराणां दुर्धर्षौ यदि अपि माम् किमर्थं उपेक्षतः॥


॥Sloka meanings||


वाय्वग्नि समतेजसः शक्तौ  - 

equal in power to Vayu and Agni 

पुरुषव्याघ्रौ तौ - 

the two tigers among men,

सुराणां दुर्धर्षौ यदि अपि - 

being unassailable even to gods

माम् किमर्थं उपेक्षतः - 

why are they neglecting me? 


||Sloka summary||


' The two tigers among men,  equal in power to Vayu and Agni, being unassailable even to gods, why are they neglecting me.’ ||67.22||  


||Sloka 67.23||


ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ||67.23||

समर्थौ सहितौ यन्मां नावेक्षेते परंतपौ |


स॥  ममैव महत् किंचित् दुष्कृतं  अस्ति। संशयः न। यत् समर्थावपि परन्तपौ तौ माम् न अवेक्षेते॥


॥Sloka meanings||


ममैव महत् किंचित् दुष्कृतं  अस्ति - 

I must have done some sin

संशयः न  - no doubt

यत् समर्थावपि - even though capable

परन्तपौ तौ माम् न अवेक्षेते - 

the two scorchers of enemies are not protecting me


||Sloka summary||


I must have done some sin. No doubt. Even though capable, the scorchers of enemies are not protecting me'. ||67.23|| 


||Sloka 67.24||


वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ||67.24||

पुनरप्यह मार्यां ता मिदं वचनमब्रुवम् |


स॥ करुणाम् साश्रुभाषितम् वैदेह्याः वचनम् श्रुत्वा अहं पुनरपि तां आर्यां इदं वचनं  अब्रवम्॥


॥Sloka meanings||


करुणाम् साश्रुभाषितम् - 

those piteous words spoken with tears  

वैदेह्याः वचनम् श्रुत्वा - 

hearing those words of Vaidehi 

पुनरपि तां आर्यां - 

again to that venerable lady

अहं इदं वचनं  अब्रवम् -

I spoke the following words 


||Sloka summary||


Hearing those piteous words spoken with tears by Vaidehi , I again spoke to the venerable lady.’ ||67.24||  


||Sloka 67.25||


त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ||67.25||

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते |


स॥ देवि रामः त्वत् शोकविमुखः सत्येन ते शपे | रामे दुःखाभिपन्ने लक्ष्मणः परितप्यते॥


Govindaraja Tika says - त्वत् शोकेति। त्वत् शोकविमुखः त्वत् शोकेन कार्यान्तर विमुखः।


॥Sloka meanings||


देवि रामः त्वत् शोकविमुखः -

o Devi, Rama in grief is not interested in anything else

सत्येन ते शपे  - 

truthfully I swear 

रामे दुःखाभिपन्ने - 

with Rama immersed in sorrow 

लक्ष्मणः परितप्यते - 

Lakshmana too is deeply afflicted


||Sloka summary||


 ’Oh Divine lady ! o Devi, Rama in grief is not interested, truthfully I swear. With Rama immersed in sorrow, Lakshmana too is deeply afflicted’. ||67.25|| 



||Sloka 67.26||


कथंचित् भवती दृष्टा न कालः परिशोचितुम् ||67.26||

अस्मिन्मुहूर्ते दुःखानां अंतं द्रक्ष्यसि भामिनि |


स॥ भामिनी कथंचित् भवती दृष्टा। परिदेवितुम् कालः न | इमम् मुहूर्तं दुःखानां अंतं द्रक्ष्यसि॥


॥Sloka meanings||


भामिनी कथंचित् भवती दृष्टा - 

o lovely lady, somehow you have been found

परिदेवितुम् कालः न  - this is not the time for lamentation.

इमम् मुहूर्तं दुःखानां अंतं द्रक्ष्यसि - 

this moment you will see the end of grief


||Sloka summary||


’Oh Lovely lady ! Somehow you have been found. This is not the time for lamentation. This moment you will see the end of grief’. ||67.26||  


||Sloka 67.27||


तावुभौ नरशार्दूलौ राजपुत्रावनिंदितौ ||67.27||

त्वदर्शनकृतोत्साहौ लंकां भस्मीकरिष्यतः |


स॥ नरशार्दूलौ अनिन्दितौ महाबलौ त्वत् दर्शन कृतोत्साहौ उभौ तौ राजपुत्रौ लंकां भस्मीकरिष्यतः॥


॥Sloka meanings||


नरशार्दूलौ अनिन्दितौ महाबलौ- 

the two tigers among men, blameless and mighty ones

 त्वत् दर्शन कृतोत्साहौ - 

desirous of seeing you   

उभौ तौ राजपुत्रौ - 

the two princes 

लंकां भस्मीकरिष्यतः - 

will burn down Lanka to ashes


||Sloka summary||


The two princes, tigers among men, the blameless and mighty ones, desirous of seeing you will burn down this Lanka to ashes.' ||67.27||  


||Sloka 67.28||


हत्वा च समरे रौद्रं रावणं सहबांधवम् ||67.28||

राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवं |


स॥ वरारोहे राघवः रौद्रं सहबांधवं रावणं समरे हत्व च त्वां स्वां पुरीम् नयते धृवम्॥


॥Sloka meanings||


वरारोहे राघवः रौद्रं- 

o best among women, furious Raghav

सहबांधवं रावणं समरे हत्वा च - 

killing Ravana with all his relatives in the battle

त्वां स्वां पुरीम् नयते धृवम्- 

will certainly take you back to his city


||Sloka summary||


’Oh Best among women ! Furious Raghava killing Ravana with all his relatives will certainly take you back to his city'. ||67.28||  


||Sloka 67.29||


यत्तु रामो विजानीयात् अभिज्ञानमनिंदिते ||67.29||

प्रीतिसंजननं तस्य प्रदातुं त्व मिहार्हसि |’


स॥ अनिंदिते रामः यत् विजानीयात् तस्य प्रीति संजननं अभिज्ञानं इह दातुं त्वं अर्हसि॥ 


॥Sloka meanings||


अनिंदिते - o blameless one

रामः यत् विजानीयात् - that which Rama knows

 तस्य प्रीति संजननं अभिज्ञानं - 

that token of recognition which generates happiness

इह दातुं त्वं अर्हसि - that you need to give


||Sloka summary||


'Oh Blameless one ! You need to give a token of recognition which Rama knows and which generates happiness'. ||67.29||  


||Sloka 67.30||


साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथन मुत्तमम् ||67.30||

मुक्तावस्त्राद्ददौ मह्यं मणिमेतं महाबल |


स॥महाबल सा सर्वाः दिशः अभिवीक्ष्य वेण्युद्ग्रथितं उत्तमं एतं मणिं मह्यं ददौ॥


Rama Tika says - सा सीता वेण्युद्ग्रथनं  वेण्यां उद्ग्रथनार्हं  एतं मणिं वस्त्रान् मुक्त्वा निकृष्य मह्यं ददौ।


Govindaraja Tika says- साभिवीक्ष्य दिश इति। दिगावलोकनं राक्षस्यो दृष्ट्वारावणाय वक्ष्यन्ति इति भयेन वेण्यामुद् ग्रथ्यत इति वेण्युद् ग्रथनं वेणीधार्यं इत्यर्थः। मुक्त्वा वस्त्रादिति वस्त्राङ्चलेन  ग्रथितं मणिं मुक्त्वा ततः ददावित्यर्थः॥


॥Sloka meanings||


महाबल सा सर्वाः दिशः अभिवीक्ष्य- 

o powerful one, she looked in all directions

वेण्युद्ग्रथितं उत्तमं एतं मणिं - 

this best of gems worn in the hair 

मुक्ता वस्त्रात् मह्यं ददौ- 

untying form her clothes gave to me 


||Sloka summary||


'Oh Powerful one ! She looked in all directions, gave this gem  which is worn on her hair, untying the same from her clothes and gave it to me'. ||67.30||


||Sloka 67.31||


प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ||67.31||

शिरसा तां प्रणम्यार्यां अहमागमने त्वरे |


स॥ रघूद्वह दिव्यं मणिं तव हेतोः प्रतिगृह्य आर्यां तां शिरसा प्रणम्य अहं आगमने त्वरे॥


॥Sloka meanings||


रघूद्वह - foremost among Raghus 

दिव्यं मणिं तव हेतोः प्रतिगृह्य - 

taking this auspicious gem for your sake

आर्यां तां शिरसा प्रणम्य - bowing head to the venerable lady

अहं आगमने त्वरे - I returned quickly


||Sloka summary||


' Foremost among Raghus ! Taking this gem for your sake, bowing with my head to the venerable lady I quickly got ready to go.' ||67.31||


||Sloka 67.32||


गमने च कृतोत्साहं अवेक्ष्य वरवर्णिनी ||67.32||

विवर्थमानं  च हि मामुवाच जनकात्मजा |


स॥ वरवर्णिनी जनकात्मजा गमने कृतोत्साहं विवर्धमानं च मां आवेक्ष्य उवाच॥


॥Sloka meanings||


वरवर्णिनी जनकात्मजा - 

fair complexioned daughter of Janaka

गमने कृतोत्साहं विवर्धमानं च -  

being eager to go and growing 

मां आवेक्ष्य उवाच - 

seeing me she said the following 


||Sloka summary||


The fair complexioned daughter of Janaka, seeing me growing and getting ready for returning said the following.' ||67.32|| 


||Sloka 67.33||


अश्रुपूर्णमुखी दीना भाष्पसंदिग्धभाषिणी ||67.33||

ममोत्पतनसंभ्रान्ता शोकवेगसमाहता |


स॥ अश्रुपूर्णमुखी दीना भाष्पसंदिग्धभाषिणी मम उत्पतनसंभ्राता शोकवेग समाहता॥


॥Sloka meanings||


अश्रुपूर्णमुखी - with a face filled with tears

दीना भाष्पसंदिग्धभाषिणी - piteous, with a voice choked with tears 

मम उत्पतनसंभ्राता - being concerned with my departure

शोकवेग समाहता - hit by a surge of grief  

(उवाच - said as follows )


||Sloka summary||


'With a face filled with tears, piteous, with words drenched with tears, concerned with my departure, hit by a surge of grief (said the following)'. ||67.33||



||Sloka 67.34||


हनुमन् सिंहसंकाशा वुभौ तौ रामलक्ष्मणौ ||67.34||

सुग्रीवं च  सहामात्यं सर्वान् ब्रूया ह्यनामयम् |


स॥ हनुमान् सिंहसंकाशौ तौ रामलक्ष्मणौ उभौ सहामात्यं सुग्रीवं च सर्वान् अनामयम् ब्रूयाः || 


||Sloka meanings||


हनुमान् सिंहसंकाशौ - o Hanuman

सिंहसंकाशौ तौ रामलक्ष्मणौ उभौ - 

 both Rama and Lakshmana, the two lions among men

सहामात्यं सुग्रीवं च सर्वान् - 

as well as Sugriva along with all his ministers   

अनामयम् ब्रूयाः - tell my welfare


||Sloka summary||


" Oh Hanuman ! Tell both Rama and Lakshmana, the two lions among men as well as Sugriva along with all his ministers about my welfare.' ||67.34|| 


||Sloka 67.35||


यथा च स महाबाहुः मां तारयति राघवः |

अस्मादुःखांबु संरोधात् त्वं समाधातुमर्हसि ||67.35||


स॥ महाबाहुः सः राघवः अस्मात् दुःखाम्बुसंरोधात् यथा तारयति त्वं समाधातुम् अर्हसि॥


॥Sloka meanings||


महाबाहुः सः राघवः - that Raghava with powerful arms

अस्मात् दुःखाम्बुसंरोधात् - from the ocean of sorrows

यथा तारयति - the way to save me 

त्वं समाधातुम् अर्हसि - that you shall see 


||Sloka summary||


'You shall see so that Raghava with powerful arms can save me from the ocean of sorrows'. ||67.35||  


||Sloka 67.36||


इमं च तीव्रं मम शोकवेगं

रक्षोभिरेभिः परिभर्त्सनं च |

ब्रूयास्तु रामस्य गतस्समीपम्

शिवश्च तेऽध्वास्तु हरिप्रवीर ||67.36||


स॥ हरिप्रवीर रामस्य समीपं गतः मम इमं तीव्रं शोकवेगं एभिः रक्षोभिः परिभर्त्स्यनं च ब्रूयाः | ते अध्वा शिवः अस्तु ||


||Sloka meanings||


हरिप्रवीर रामस्य समीपं गतः - 

o best of Vanaras, go near Rama 

मम इमं तीव्रं शोकवेगं - 

the intensity of my great sorrow,

एभिः रक्षोभिः परिभर्त्स्यनं च - 

as well as the threats from the Rakshasas. 

 ब्रूयाः - tell him

ते अध्वा शिवः अस्तु - may your journey be speedy and auspicious'


||Sloka summary||


’ओ वानरोत्तमा ! रामुनि वद्दकु पोयि ना ई तीव्रमैन शोकमु गुरिंचि राक्षसुलचेत भयपॆट्टबडुतुन्न विषयमुनु चॆप्पुमु.  प्रयाणमुनकु सागुतुन्न नीकु शुभमु अगु गाक’. ||67.36||


'Oh Best of Vanaras ! Go near Rama. Tell him about the intensity of my great sorrow, as well as the threats from the Rakshasas. May your journey be speedy and auspicious'. ||67.36||


||Sloka 67.37||


एतत्त वार्या नृपराजसिंह 

सीता वचः प्राह विषादपूर्वम् |

एतच्च बुद्ध्वा गदितं मया त्वम्

श्रद्दत्स्व सीतां कुशलां समग्राम् ||67.37||


स॥  नृपराजसिंह आर्या सीता विषादपूर्वं एतत् वचः तव आह। मया गदितां तत् बुध्वा सीतां समग्रां  कुशलां श्रद्धत्स्व॥


॥Sloka meanings||


नृपराजसिंह - o lion among Kings

आर्या सीता - Venerable Sita

विषादपूर्वं एतत् वचः तव आह - 

spoke these sorrowful words for you

मया गदितां तत्  - what all has been said by me that

सीतां समग्रां  कुशलां बुध्वा -

knowing that Sita is safe in all respects 

श्रद्धत्स्व - have faith 



||Sloka summary||


' Oh Lion among Kings ! Venerable Sita spoke those sorrowful words for you. Form that which has been said by me,  know that Sita is safe in all respects. Have faith'.||67.37||


 इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये 

चतुर्विंशत् सहस्रिकायां संहितायाम्

श्रीमत्सुंदरकांडे सप्तषष्टितमस्सर्गः॥


Thus ends the Sarga sixty-seven of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki.


|| Om tat sat||